Please use this identifier to cite or link to this item: http://localhost:80/xmlui/handle/123456789/346
Full metadata record
DC FieldValueLanguage
dc.contributor.authorJana, Baneswar-
dc.date.accessioned2024-11-18T10:13:39Z-
dc.date.available2024-11-18T10:13:39Z-
dc.date.issued2019-
dc.identifier.issnPrint: 0975-4067-
dc.identifier.urihttp://localhost:80/xmlui/handle/123456789/346-
dc.description.abstractपरिपूर््णमिदं जगत् ।तत्र तेषु मनुष्य: श्रेष्ठ:। परमब्रह्मणा विनिर्मिते अस्मिन् विश्वे मनुष्याणां भिन्नत्वस्य कारणमपि भगवता निर््धधारितम्। पुरुषार््थ: खलु वुद्धि मतां मनुष्याणां भिन्नत्वकारणम्। अयं पुरुषार््थश्चतुर्विध: धर््ममार््थकाममोक्षभेदेन। तत्र धर््म: खलु धारक:। जगत: धारक:। वस्तुत : धर्मो नियमस्य मान्तरमेव। अर््थपदेन जागतिकविषया बोध्यन्ते। जगत: यानि कान्यपि प्रयोजनसाधकानि, तान्यर््थपदवाच्यानि। प्रवृत्तिमूलकपुरुषार््थ: काम:। कामवशादेव जगन्निर््ममाणम्। एवञ्चान्तिमे एतेषां त्रयाणां य: फलभूत:, स खलु परमपुरुषार््थ: मोक्ष:। परन्तु कुत्रा यं पुरुषार््थ: निहितोऽस्ति ? वेदादीनि शास्त्राणि पुरुषार््थथानामुत्सस्वरूपाणि। वेदे यद्यपि पुरुषार््थथानां बीजं निहितमासीत्, परन्तु तस्य बीजस्य विकाश: परवर्तिकालेऽभवत्, येषां वर््णनमस्मिन् प्रबन्धे संक्षेपेण यथामत्युपस्थाप्यते।en_US
dc.language.isoenen_US
dc.publisherSanskrit Research Foundation, Trivandrumen_US
dc.subjectपुरुषार्थen_US
dc.subjectधर्मen_US
dc.subjectकामen_US
dc.subjectइत्यादीनिen_US
dc.subjectमोक्षen_US
dc.titleIdanntankale purusartanam prasangikataen_US
dc.title.alternativeइदानीन्तनकाले पुरुषार्थानां प्रासङ्गिकताen_US
dc.typeArticleen_US
Appears in Collections:Research papers in Journals

Files in This Item:
File Description SizeFormat 
Sl.02_2019_Baneswar Jana.pdfArticle published in the journal " Kiranavali"4.75 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.