Please use this identifier to cite or link to this item: http://localhost:80/xmlui/handle/123456789/370
Full metadata record
DC FieldValueLanguage
dc.contributor.authorJana, Baneswar-
dc.date.accessioned2024-11-20T07:19:24Z-
dc.date.available2024-11-20T07:19:24Z-
dc.date.issued2023-01-
dc.identifier.issnISSN 0975-4067-
dc.identifier.urihttp://localhost:80/xmlui/handle/123456789/370-
dc.description.abstractप्राणिभि : परिपूर््णमिदं जगत् ।तत्र तेषु मनुष्य: श्रेष्ठ:। परमब्रह्मणा विनिर्मिते अस्मिन् विश्वे मनुष्याणां भिन्नत्वस्य कारणमपि भगवता निर््धधारितम्। पुरुषार््थ: खलु वुद्धि मतां मनुष्याणां भिन्नत्वकारणम्। अयं पुरुषार््थश्चतुर्विध: धर््ममार््थकाममोक्षभेदेन। तत्र धर््म: खलु धारक:। जगत: धारक:। वस्तुत : धर्मो नियमस्य नामान्तरमेव। अर््थपदेन जागतिकविषया बोध्यन्ते। जगत: यानि कान्यपि प्रयोजनसाधकानि, तान्यर््थपदवाच्यानि। प्रवृत्तिमूलकपुरुषार््थ: काम:। कामवशादेव जगन्निर््ममाणम्। एवञ्चान्तिमे एतेषां त्रयाणां य: फलभूत:, स खलु परमपुरुषार््थ: मोक्ष:। परन्तु कुत्रा यं पुरुषार््थ: निहितोऽस्ति ? वेदादीनि शास्त्राणि पुरुषार््थथानामुत्सस्वरूपाणि। वेदे यद्यपि पुरुषार््थथानां बीजं निहितमासीत्, परन्तु तस्य बीजस्य.en_US
dc.language.isootheren_US
dc.publisherSanskrit Research Foundation, Trivandrumen_US
dc.subjectपुरुषार्थen_US
dc.subjectधर्मen_US
dc.subjectकामen_US
dc.subjectमोक्षen_US
dc.subjectइत्यादीनिen_US
dc.titlepuruṣārthānām utsa-nirūpaṇamen_US
dc.typeArticleen_US
Appears in Collections:Research papers in Journals

Files in This Item:
File Description SizeFormat 
Sl.29_2023_Baneswar Jana.pdfArticle published in the journal "Kirnavali"4.75 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.