Please use this identifier to cite or link to this item:
http://localhost:80/xmlui/handle/123456789/370
Title: | puruṣārthānām utsa-nirūpaṇam |
Authors: | Jana, Baneswar |
Keywords: | पुरुषार्थ धर्म काम मोक्ष इत्यादीनि |
Issue Date: | Jan-2023 |
Publisher: | Sanskrit Research Foundation, Trivandrum |
Abstract: | प्राणिभि : परिपूर््णमिदं जगत् ।तत्र तेषु मनुष्य: श्रेष्ठ:। परमब्रह्मणा विनिर्मिते अस्मिन् विश्वे मनुष्याणां भिन्नत्वस्य कारणमपि भगवता निर््धधारितम्। पुरुषार््थ: खलु वुद्धि मतां मनुष्याणां भिन्नत्वकारणम्। अयं पुरुषार््थश्चतुर्विध: धर््ममार््थकाममोक्षभेदेन। तत्र धर््म: खलु धारक:। जगत: धारक:। वस्तुत : धर्मो नियमस्य नामान्तरमेव। अर््थपदेन जागतिकविषया बोध्यन्ते। जगत: यानि कान्यपि प्रयोजनसाधकानि, तान्यर््थपदवाच्यानि। प्रवृत्तिमूलकपुरुषार््थ: काम:। कामवशादेव जगन्निर््ममाणम्। एवञ्चान्तिमे एतेषां त्रयाणां य: फलभूत:, स खलु परमपुरुषार््थ: मोक्ष:। परन्तु कुत्रा यं पुरुषार््थ: निहितोऽस्ति ? वेदादीनि शास्त्राणि पुरुषार््थथानामुत्सस्वरूपाणि। वेदे यद्यपि पुरुषार््थथानां बीजं निहितमासीत्, परन्तु तस्य बीजस्य. |
URI: | http://localhost:80/xmlui/handle/123456789/370 |
ISSN: | ISSN 0975-4067 |
Appears in Collections: | Research papers in Journals |
Files in This Item:
File | Description | Size | Format | |
---|---|---|---|---|
Sl.29_2023_Baneswar Jana.pdf | Article published in the journal "Kirnavali" | 4.75 MB | Adobe PDF | View/Open |
Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.